Original

अहो स्थिरः को ऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।उपेक्षते यः श्लथलम्बिनीर् जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥

Segmented

अहो स्थिरः को ऽपि ते ईप्सितः युवा चिराय कर्ण-उत्पल-शून्य-ताम् गते उपेक्षते यः श्लथ-लम्बिन् जटाः कपोल-देशे कलम-अग्र-पिङ्गलाः

Analysis

Word Lemma Parse
अहो अहो pos=i
स्थिरः स्थिर pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
युवा युवन् pos=n,g=m,c=1,n=s
चिराय चिराय pos=i
कर्ण कर्ण pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
शून्य शून्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
उपेक्षते उपेक्ष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
श्लथ श्लथ pos=a,comp=y
लम्बिन् लम्बिन् pos=a,g=f,c=2,n=p
जटाः जटा pos=n,g=f,c=2,n=p
कपोल कपोल pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
कलम कलम pos=n,comp=y
अग्र अग्र pos=n,comp=y
पिङ्गलाः पिङ्गल pos=a,g=f,c=2,n=p