Original

निवेदितं निश्वसितेन सोष्मणा मनस् तु मे संशयम् एव गाहते ।न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥

Segmented

निवेदितम् निश्वसितेन स ऊष्मणा मनस् तु मे संशयम् एव गाहते न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थित-दुर्लभः कथम्

Analysis

Word Lemma Parse
निवेदितम् निवेदय् pos=va,g=m,c=2,n=s,f=part
निश्वसितेन निश्वस् pos=va,g=m,c=3,n=s,f=part
pos=i
ऊष्मणा ऊष्मन् pos=n,g=m,c=3,n=s
मनस् मनस् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
एव एव pos=i
गाहते गाह् pos=v,p=3,n=s,l=lat
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
प्रार्थयितव्य प्रार्थय् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रार्थित प्रार्थय् pos=va,comp=y,f=part
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i