Original

दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास् तव देवभूमयः ।अथोपयन्तारम् अलं समाधिना न रत्नम् अन्विष्यति मृग्यते हि तत् ॥

Segmented

दिवम् यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास् तव देव-भूमयः अथ उपयन्तृ अलम् समाधिना न रत्नम् अन्विष्यति मृग्यते हि तत्

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=,c=2,n=s
यदि यदि pos=i
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
वृथा वृथा pos=i
श्रमः श्रम pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रदेशास् प्रदेश pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
भूमयः भूमि pos=n,g=f,c=1,n=p
अथ अथ pos=i
उपयन्तृ उपयन्तृ pos=n,g=m,c=2,n=s
अलम् अलम् pos=i
समाधिना समाधि pos=n,g=m,c=3,n=s
pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
अन्विष्यति अन्विष् pos=v,p=3,n=s,l=lat
मृग्यते मृगय् pos=v,p=3,n=s,l=lat
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s