Original

किम् इत्य् अपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्य् अरुणाय कल्पते ॥

Segmented

किम् इत्य् अपास्य आभरणानि यौवने धृतम् त्वया वार्द्धक-शोभिन् वल्कलम् वद प्रदोषे स्फुट-चन्द्र-तारके विभावरी यद्य् अरुणाय कल्पते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इत्य् इति pos=i
अपास्य अपास् pos=vi
आभरणानि आभरण pos=n,g=n,c=2,n=p
यौवने यौवन pos=n,g=n,c=7,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वार्द्धक वार्द्धक pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=1,n=s
वल्कलम् वल्कल pos=n,g=n,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
स्फुट स्फुट pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
तारके तारक pos=n,g=m,c=7,n=s
विभावरी विभावरी pos=n,g=f,c=1,n=s
यद्य् यदि pos=i
अरुणाय अरुण pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat