Original

अलभ्यशोकाभिभवेयम् आकृतिर् विमानना सुभ्रु कुतः पितुर् गृहे ।पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥

Segmented

अलभ्य-शोक-अभिभवा इयम् आकृतिः विमानना सुभ्रु कुतः पितुः गृहे पर-अभिमर्शः न ते अस्ति कः करम् प्रसारयेत् पन्नग-रत्न-सूच्यै

Analysis

Word Lemma Parse
अलभ्य अलभ्य pos=a,comp=y
शोक शोक pos=n,comp=y
अभिभवा अभिभव pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
आकृतिः आकृति pos=n,g=f,c=1,n=s
विमानना विमानन pos=n,g=f,c=1,n=s
सुभ्रु सुभ्रु pos=a,g=f,c=8,n=s
कुतः कुतस् pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
अभिमर्शः अभिमर्श pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
करम् कर pos=n,g=m,c=2,n=s
प्रसारयेत् प्रसारय् pos=v,p=3,n=s,l=vidhilin
पन्नग पन्नग pos=n,comp=y
रत्न रत्न pos=n,comp=y
सूच्यै सूचि pos=n,g=f,c=4,n=s