Original

मनीषिताः सन्ति गृहे ऽपि देवतास् तपः क्व वत्से क्व च तावकं वपुः ।पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः ॥

Segmented

मनीषिताः सन्ति गृहे ऽपि देवतास् तपः क्व वत्से क्व च तावकम् वपुः पदम् सहेत भ्रमरस्य पेलवम् शिरीष-पुष्पम् न पुनः पतत्रिणः

Analysis

Word Lemma Parse
मनीषिताः मनीषित pos=a,g=f,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
गृहे गृह pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
देवतास् देवता pos=n,g=f,c=1,n=p
तपः तपस् pos=n,g=n,c=1,n=s
क्व क्व pos=i
वत्से वत्सा pos=n,g=f,c=8,n=s
क्व क्व pos=i
pos=i
तावकम् तावक pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=2,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
भ्रमरस्य भ्रमर pos=n,g=m,c=6,n=s
पेलवम् पेलव pos=a,g=n,c=2,n=s
शिरीष शिरीष pos=n,comp=y
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
pos=i
पुनः पुनर् pos=i
पतत्रिणः पतत्रिन् pos=n,g=m,c=6,n=s