Original

विकीर्णसप्तर्षिबलिप्रहासिभिस् तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः ।यथा त्वदीयैश् चरितैर् अनाविलैर् महीधरः पावित एष सान्वयः ॥

Segmented

विकीर्ण-सप्तर्षि-बलि-प्रहासिन् तथा न गाङ्गैः सलिलैः दिवः च्युतैः यथा त्वदीयैः चरितैः अनाविलैः महीधरः पावित एष स अन्वयः

Analysis

Word Lemma Parse
विकीर्ण विकृ pos=va,comp=y,f=part
सप्तर्षि सप्तर्षि pos=n,comp=y
बलि बलि pos=n,comp=y
प्रहासिन् प्रहासिन् pos=a,g=n,c=3,n=p
तथा तथा pos=i
pos=i
गाङ्गैः गाङ्ग pos=a,g=n,c=3,n=p
सलिलैः सलिल pos=n,g=n,c=3,n=p
दिवः दिव् pos=n,g=,c=5,n=s
च्युतैः च्यु pos=va,g=n,c=3,n=p,f=part
यथा यथा pos=i
त्वदीयैः त्वदीय pos=a,g=n,c=3,n=p
चरितैः चरित pos=n,g=n,c=3,n=p
अनाविलैः अनाविल pos=a,g=n,c=3,n=p
महीधरः महीधर pos=n,g=m,c=1,n=s
पावित पावय् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अन्वयः अन्वय pos=n,g=m,c=1,n=s