Original

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।य उत्पलाक्षि प्रचलैर् विलोचनैस् तवाक्षिसादृश्यम् इव प्रयुञ्जते ॥

Segmented

अपि प्रसन्नम् हरिणेषु ते मनः कर-स्थ-दर्भ-प्रणय-अपहारिन् य उत्पल-अक्षि प्रचलैः विलोचनैस् ते अक्षि-सादृश्यम् इव प्रयुञ्जते

Analysis

Word Lemma Parse
अपि अपि pos=i
प्रसन्नम् प्रसद् pos=va,g=n,c=1,n=s,f=part
हरिणेषु हरिण pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कर कर pos=n,comp=y
स्थ स्थ pos=a,comp=y
दर्भ दर्भ pos=n,comp=y
प्रणय प्रणय pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=m,c=7,n=p
यद् pos=n,g=m,c=1,n=s
उत्पल उत्पल pos=n,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
प्रचलैः प्रचल pos=a,g=n,c=3,n=p
विलोचनैस् विलोचन pos=n,g=n,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अक्षि अक्षि pos=n,comp=y
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
इव इव pos=i
प्रयुञ्जते प्रयुज् pos=v,p=3,n=p,l=lat