Original

अपि त्वदावर्जितवारिसंभृतं प्रवालम् आसाम् अनुबन्धि वीरुधाम् ।चिरोज्झितालक्तकपाटलेन ते तुलां यद् आरोहति दन्तवाससा ॥

Segmented

अपि त्वद्-आवर्जित-वारि-संभृतम् प्रवालम् आसाम् अनुबन्धि वीरुधाम् चिर-उज्झित-अलक्तक-पाटलेन ते तुलाम् यद् आरोहति दन्तवाससा

Analysis

Word Lemma Parse
अपि अपि pos=i
त्वद् त्वद् pos=n,comp=y
आवर्जित आवर्जय् pos=va,comp=y,f=part
वारि वारि pos=n,comp=y
संभृतम् सम्भृ pos=va,g=n,c=1,n=s,f=part
प्रवालम् प्रवाल pos=n,g=n,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
अनुबन्धि अनुबन्धिन् pos=a,g=n,c=1,n=s
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
चिर चिर pos=a,comp=y
उज्झित उज्झित pos=a,comp=y
अलक्तक अलक्तक pos=n,comp=y
पाटलेन पाटल pos=a,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तुलाम् तुला pos=n,g=f,c=2,n=s
यद् यत् pos=i
आरोहति आरुह् pos=v,p=3,n=s,l=lat
दन्तवाससा दन्तवासस् pos=n,g=n,c=3,n=s