Original

तम् आतिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।भवन्ति साम्ये ऽपि निविष्टचेतसां वपुर्विशेषेष्व् अतिगौरवाः क्रियाः ॥

Segmented

तम् आतिथेयी बहु-मान-पूर्वया सपर्यया प्रत्युदियाय पार्वती भवन्ति साम्ये ऽपि निविष्ट-चेतसाम् वपुः-विशेषेषु अति गौरव क्रियाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आतिथेयी आतिथेय pos=a,g=f,c=1,n=s
बहु बहु pos=a,comp=y
मान मान pos=n,comp=y
पूर्वया पूर्व pos=n,g=f,c=3,n=s
सपर्यया सपर्या pos=n,g=f,c=3,n=s
प्रत्युदियाय प्रत्युदि pos=v,p=3,n=s,l=lit
पार्वती पार्वती pos=n,g=f,c=1,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
साम्ये साम्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
निविष्ट निविश् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
वपुः वपुस् pos=n,comp=y
विशेषेषु विशेष pos=n,g=m,c=7,n=p
अति अति pos=i
गौरव गौरव pos=n,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p