Original

मृणालिकापेलवम् एवमादिभिर् व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् ।तपः शरीरैः कठिनैर् उपार्जितं तपस्विनां दूरम् अधश् चकार सा ॥

Segmented

मृणालिका-पेलवम् एवमादिभिः व्रतैः स्वम् अङ्गम् ग्लपयन्त्य् अहर्निशम् तपः शरीरैः कठिनैः उपार्जितम् तपस्विनाम् दूरम् अधः चकार सा

Analysis

Word Lemma Parse
मृणालिका मृणालिका pos=n,comp=y
पेलवम् पेलव pos=a,g=n,c=2,n=s
एवमादिभिः एवमादि pos=a,g=n,c=3,n=p
व्रतैः व्रत pos=n,g=n,c=3,n=p
स्वम् स्व pos=a,g=n,c=2,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
ग्लपयन्त्य् ग्लपय् pos=va,g=f,c=1,n=s,f=part
अहर्निशम् अहर्निश pos=n,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=1,n=s
शरीरैः शरीर pos=n,g=n,c=3,n=p
कठिनैः कठिन pos=a,g=n,c=3,n=p
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
दूरम् दूरम् pos=i
अधः अधस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s