Original

स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस् तया पुनः ।तद् अप्य् अपाकीर्णम् अतः प्रियंवदां वदन्त्य् अपर्णेति च तां पुराविदः ॥

Segmented

स्वयम् विशीर्ण-द्रुम-पर्ण-वृत्ति-ता परा हि काष्ठा तपसस् तया पुनः तद् अप्य् अपाकीर्णम् अतः प्रियंवदाम् वदन्त्य् अपर्णा इति च ताम् पुराविदः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
विशीर्ण विशृ pos=va,comp=y,f=part
द्रुम द्रुम pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
हि हि pos=i
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
तपसस् तपस् pos=n,g=n,c=6,n=s
तया तद् pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अपाकीर्णम् अपाकृ pos=va,g=n,c=2,n=s,f=part
अतः अतस् pos=i
प्रियंवदाम् प्रियंवद pos=a,g=f,c=2,n=s
वदन्त्य् वद् pos=v,p=3,n=p,l=lat
अपर्णा अपर्णा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पुराविदः पुराविद् pos=n,g=m,c=1,n=p