Original

शिलाशयां ताम् अनिकेतवासिनीं निरन्तरास्व् अन्तरवातवृष्टिषु ।व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर् महातपःसाक्ष्य इव स्थिताः क्षपाः ॥

Segmented

शिला-आशयाम् ताम् अनिकेत-वासिन् निरन्तरास्व् अन्तर-वात-वृष्टीषु व्यलोकयन्न् उन्मिषितैस् तडित्-मयैः महा-तपः-साक्ष्ये इव स्थिताः क्षपाः

Analysis

Word Lemma Parse
शिला शिला pos=n,comp=y
आशयाम् आशय pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिकेत अनिकेत pos=a,comp=y
वासिन् वासिन् pos=a,g=f,c=2,n=s
निरन्तरास्व् निरन्तर pos=a,g=f,c=7,n=p
अन्तर अन्तर pos=a,comp=y
वात वात pos=n,comp=y
वृष्टीषु वृष्टि pos=n,g=f,c=7,n=p
व्यलोकयन्न् विलोकय् pos=v,p=3,n=p,l=lan
उन्मिषितैस् उन्मिष् pos=va,g=n,c=3,n=p,f=part
तडित् तडित् pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
महा महत् pos=a,comp=y
तपः तपस् pos=n,comp=y
साक्ष्ये साक्ष्य pos=n,g=n,c=7,n=s
इव इव pos=i
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
क्षपाः क्षपा pos=n,g=f,c=1,n=p