Original

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥

Segmented

स्थिताः क्षणम् पक्ष्मसु ताडय्-अधराः पयोधर-उत्सेध-निपात-चूर्णिताः वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिम् प्रथम-उद-बिन्दवः

Analysis

Word Lemma Parse
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
क्षणम् क्षण pos=n,g=m,c=2,n=s
पक्ष्मसु पक्ष्मन् pos=n,g=n,c=7,n=p
ताडय् ताडय् pos=va,comp=y,f=part
अधराः अधर pos=n,g=m,c=1,n=p
पयोधर पयोधर pos=n,comp=y
उत्सेध उत्सेध pos=n,comp=y
निपात निपात pos=n,comp=y
चूर्णिताः चूर्णय् pos=va,g=m,c=1,n=p,f=part
वलीषु वली pos=n,g=f,c=7,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
स्खलिताः स्खल् pos=va,g=m,c=1,n=p,f=part
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
चिरेण चिरेण pos=i
नाभिम् नाभि pos=n,g=f,c=2,n=s
प्रथम प्रथम pos=a,comp=y
उद उद pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p