Original

निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च ।तपात्यये वारिभिर् उक्षिता नवैर् भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्वगम् ॥

Segmented

निकाम-तप्ता विविधेन वह्निना नभः-चरेन इन्धन-संभृतेन च तपात्यये वारिभिः उक्षिता नवैः भुवा सह ऊष्माणम् अमुञ्चद् ऊर्ध्व-गम्

Analysis

Word Lemma Parse
निकाम निकाम pos=a,comp=y
तप्ता तप् pos=va,g=f,c=1,n=s,f=part
विविधेन विविध pos=a,g=m,c=3,n=s
वह्निना वह्नि pos=n,g=m,c=3,n=s
नभः नभस् pos=n,comp=y
चरेन चर pos=a,g=m,c=3,n=s
इन्धन इन्धन pos=n,comp=y
संभृतेन सम्भृ pos=va,g=m,c=3,n=s,f=part
pos=i
तपात्यये तपात्यय pos=n,g=m,c=7,n=s
वारिभिः वारि pos=n,g=n,c=3,n=p
उक्षिता उक्ष् pos=va,g=f,c=1,n=s,f=part
नवैः नव pos=a,g=m,c=3,n=p
भुवा भू pos=n,g=f,c=3,n=s
सह सह pos=i
ऊष्माणम् ऊष्मन् pos=n,g=m,c=2,n=s
अमुञ्चद् मुच् pos=v,p=3,n=s,l=lan
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गम् pos=a,g=m,c=2,n=s