Original

अयाचितोपस्थितम् अम्बु केवलं रसात्मकस्योडुपतेश् च रश्मयः ।बभूव तस्याः किल पारणाविधिर् न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥

Segmented

अयाचित-उपस्थितम् अम्बु केवलम् रस-आत्मकस्य उडुपति च रश्मयः बभूव तस्याः किल पारणाविधिः वृक्ष-वृत्ति-व्यतिरिच्-साधनः

Analysis

Word Lemma Parse
अयाचित अयाचित pos=a,comp=y
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
अम्बु अम्बु pos=n,g=n,c=1,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
रस रस pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
उडुपति उडुपति pos=n,g=m,c=6,n=s
pos=i
रश्मयः रश्मि pos=n,g=m,c=1,n=p
बभूव भू pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
किल किल pos=i
पारणाविधिः pos=i
वृक्ष वृक्ष pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
व्यतिरिच् व्यतिरिच् pos=va,comp=y,f=part
साधनः साधन pos=n,g=m,c=1,n=s