Original

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् ।तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे ॥

Segmented

यदा फलम् पूर्व-तपः-समाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् तदा अनपेक्ष्य स्व-शरीर-मार्दवम् तपो महत् सा चरितुम् प्रचक्रमे

Analysis

Word Lemma Parse
यदा यदा pos=i
फलम् फल pos=n,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
तपः तपस् pos=n,comp=y
समाधिना समाधि pos=n,g=m,c=3,n=s
pos=i
तावता तावत् pos=a,g=n,c=3,n=s
लभ्यम् लभ् pos=va,g=n,c=2,n=s,f=krtya
अमंस्त मन् pos=v,p=3,n=s,l=lun
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
अनपेक्ष्य अनपेक्ष्य pos=i
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
मार्दवम् मार्दव pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
चरितुम् चर् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit