Original

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैर् अभीष्टप्रसवार्चितातिथि ।नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच् च बभूव पावनम् ॥

Segmented

विरोधिन्-सत्त्व-उज्झित-पूर्व-मत्सरम् द्रुमैः अभीष्ट-प्रसव-अर्चित-अतिथि नव-उटज-अभ्यन्तर-संभृत-अनलम् तपः-वनम् तच् च बभूव पावनम्

Analysis

Word Lemma Parse
विरोधिन् विरोधिन् pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
उज्झित उज्झित pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
मत्सरम् मत्सर pos=n,g=n,c=1,n=s
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
अभीष्ट अभीष् pos=va,comp=y,f=part
प्रसव प्रसव pos=n,comp=y
अर्चित अर्चय् pos=va,comp=y,f=part
अतिथि अतिथि pos=n,g=n,c=1,n=s
नव नव pos=a,comp=y
उटज उटज pos=n,comp=y
अभ्यन्तर अभ्यन्तर pos=a,comp=y
संभृत सम्भृ pos=va,comp=y,f=part
अनलम् अनल pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
पावनम् पावन pos=a,g=n,c=1,n=s