Original

कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीम् ।दिग्दृक्षवस् ताम् ऋषयो ऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ॥

Segmented

कृत-अभिषेकाम् हुत-जातवेदस् त्वच्-उत्तरासङ्गवत् अधीतिनीम् दिदृक्षवस् ताम् ऋषयो ऽभ्युपागमन् न धर्म-वृद्धेषु वयः समीक्ष्यते

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अभिषेकाम् अभिषेक pos=n,g=f,c=2,n=s
हुत हु pos=va,comp=y,f=part
जातवेदस् जातवेदस् pos=n,g=f,c=2,n=s
त्वच् त्वच् pos=n,comp=y
उत्तरासङ्गवत् उत्तरासङ्गवत् pos=a,g=f,c=2,n=s
अधीतिनीम् अधीतिन् pos=a,g=f,c=2,n=s
दिदृक्षवस् दिदृक्षु pos=a,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽभ्युपागमन् अभ्युपगम् pos=v,p=3,n=s,l=lun
pos=i
धर्म धर्म pos=n,comp=y
वृद्धेषु वृध् pos=va,g=m,c=7,n=p,f=part
वयः वयस् pos=n,g=n,c=1,n=s
समीक्ष्यते समीक्ष् pos=v,p=3,n=s,l=lat