Original

अरण्यबीजाञ्जलिदानलालितास् तथा च तस्यां हरिणा विशश्वसुः ।यथा तदीयैर् नयनैः कुतूहलात् पुरः सखीनाम् अमिमीत लोचने ॥

Segmented

अरण्य-बीज-अञ्जलि-दान-लालिताः तथा च तस्याम् हरिणा विशश्वसुः यथा तदीयैः नयनैः कुतूहलात् पुरः सखीनाम् अमिमीत लोचने

Analysis

Word Lemma Parse
अरण्य अरण्य pos=n,comp=y
बीज बीज pos=n,comp=y
अञ्जलि अञ्जलि pos=n,comp=y
दान दान pos=n,comp=y
लालिताः लालय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
हरिणा हरिण pos=n,g=m,c=1,n=p
विशश्वसुः विश्वस् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
तदीयैः तदीय pos=a,g=n,c=3,n=p
नयनैः नयन pos=n,g=n,c=3,n=p
कुतूहलात् कुतूहल pos=n,g=n,c=5,n=s
पुरः पुरस् pos=i
सखीनाम् सखी pos=n,g=f,c=6,n=p
अमिमीत मा pos=v,p=3,n=s,l=lan
लोचने लोचन pos=n,g=n,c=2,n=d