Original

पुनर् ग्रहीतुं नियमस्थया तया द्वये ऽपि निक्षेप इवार्पितम् द्वयम् ।लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥

Segmented

पुनः ग्रहीतुम् नियम-स्थया तया द्वये ऽपि निक्षेप इव अर्पितम् द्वयम् लतासु तन्वीषु विलास-चेष्टितम् विलोल-दृष्टम् हरिण-अङ्गनासु च

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
ग्रहीतुम् ग्रह् pos=vi
नियम नियम pos=n,comp=y
स्थया स्थ pos=a,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
द्वये द्वय pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
निक्षेप निक्षेप pos=n,g=m,c=7,n=s
इव इव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part
द्वयम् द्वय pos=n,g=n,c=1,n=s
लतासु लता pos=n,g=f,c=7,n=p
तन्वीषु तनु pos=a,g=f,c=7,n=p
विलास विलास pos=n,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part
विलोल विलोल pos=a,comp=y
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हरिण हरिण pos=n,comp=y
अङ्गनासु अङ्गना pos=n,g=f,c=7,n=p
pos=i