Original

विसृष्टरागाद् अधरान् निवर्तितः स्तनाङ्गरागारुणिताच् च कन्दुकात् ।कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः ॥

Segmented

विसृष्ट-रागात् अधरान् निवर्तितः स्तन-अङ्ग-राग-अरुणितात् च कन्दुकात् कुश-अङ्कुर-आदान-परिक्षत-अङ्गुलिः कृतो अक्ष-सूत्र-प्रणयी तया करः

Analysis

Word Lemma Parse
विसृष्ट विसृज् pos=va,comp=y,f=part
रागात् राग pos=n,g=m,c=5,n=s
अधरान् अधर pos=n,g=m,c=5,n=s
निवर्तितः निवर्तय् pos=va,g=m,c=1,n=s,f=part
स्तन स्तन pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
राग राग pos=n,comp=y
अरुणितात् अरुणित pos=a,g=m,c=5,n=s
pos=i
कन्दुकात् कन्दुक pos=n,g=m,c=5,n=s
कुश कुश pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
आदान आदान pos=n,comp=y
परिक्षत परिक्षन् pos=va,comp=y,f=part
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
अक्ष अक्ष pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
प्रणयी प्रणयिन् pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
करः कर pos=n,g=m,c=1,n=s