Original

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।अकारि तत्पूर्वनिबद्धया तया सरागम् अस्या रसनागुणास्पदम् ॥

Segmented

प्रतिक्षणम् सा कृत-रोम-विक्रियाम् व्रताय मौञ्जीम् त्रिगुणाम् बभार याम् अकारि तद्-पूर्व-निबद्धया तया स रागम् अस्या रसना-गुण-आस्पदम्

Analysis

Word Lemma Parse
प्रतिक्षणम् प्रतिक्षणम् pos=i
सा तद् pos=n,g=f,c=1,n=s
कृत कृ pos=va,comp=y,f=part
रोम रोमन् pos=n,comp=y
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
व्रताय व्रत pos=n,g=n,c=4,n=s
मौञ्जीम् मौञ्जी pos=n,g=f,c=2,n=s
त्रिगुणाम् त्रिगुण pos=a,g=f,c=2,n=s
बभार भृ pos=v,p=3,n=s,l=lit
याम् यद् pos=n,g=f,c=2,n=s
अकारि कृ pos=v,p=3,n=s,l=lun
तद् तद् pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
निबद्धया निबन्ध् pos=va,g=f,c=3,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
pos=i
रागम् राग pos=n,g=n,c=1,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
रसना रसना pos=n,comp=y
गुण गुण pos=n,comp=y
आस्पदम् आस्पद pos=n,g=n,c=1,n=s