Original

हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम् ।उपचारपदं न चेद् इदं त्वम् अनङ्गः कथम् अक्षता रतिः ॥

Segmented

हृदये वससि इति मद्-प्रियम् यद् अवोचस् तद् अवैमि कैतवम् उपचार-पदम् न चेद् इदम् त्वम् अनङ्गः कथम् अक्षता रतिः

Analysis

Word Lemma Parse
हृदये हृदय pos=n,g=n,c=7,n=s
वससि वस् pos=v,p=2,n=s,l=lat
इति इति pos=i
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अवोचस् वच् pos=v,p=2,n=s,l=lun
तद् तद् pos=n,g=n,c=2,n=s
अवैमि अवे pos=v,p=1,n=s,l=lat
कैतवम् कैतव pos=n,g=n,c=2,n=s
उपचार उपचार pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
pos=i
चेद् चेद् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अक्षता अक्षत pos=a,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s