Original

स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम् ।च्युतकेशरदूषितेक्षणान्य् अवतंसोत्पलताडनानि वा ॥

Segmented

स्मरसि स्मर मेखला-गुणैः उत गोत्र-स्खलितेषु बन्धनम् च्युत-केसर-दूषित-ईक्षणानि अवतंस-उत्पल-ताडनानि वा

Analysis

Word Lemma Parse
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
स्मर स्मर pos=n,g=m,c=8,n=s
मेखला मेखला pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
उत उत pos=i
गोत्र गोत्र pos=n,comp=y
स्खलितेषु स्खल् pos=va,g=m,c=7,n=p,f=part
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
च्युत च्यु pos=va,comp=y,f=part
केसर केसर pos=n,comp=y
दूषित दूषय् pos=va,comp=y,f=part
ईक्षणानि ईक्षण pos=n,g=n,c=2,n=p
अवतंस अवतंस pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
ताडनानि ताडन pos=n,g=n,c=2,n=p
वा वा pos=i