Original

कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।किम् अकारणम् एव दर्शनं विलपन्त्यै रतये न दीयते ॥

Segmented

कृतवान् असि विप्रियम् न मे प्रतिकूलम् न च ते मया कृतम् किम् अकारणम् एव दर्शनम् विलपन्त्यै रतये न दीयते

Analysis

Word Lemma Parse
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अकारणम् अकारण pos=n,g=n,c=1,n=s
एव एव pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
विलपन्त्यै विलप् pos=va,g=f,c=4,n=s,f=part
रतये रति pos=n,g=f,c=4,n=s
pos=i
दीयते दा pos=v,p=3,n=s,l=lat