Original

इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।अशनेर् अमृतस्य चोभयोर् वशिनश् चाम्बुधराश् च योनयः ॥

Segmented

इति च आह स धर्म-याचितः स्मर-शाप-अवधि-दाम् सरस्वतीम् अशनेः अमृतस्य च उभयोः वशिनः च अम्बुधराः च योनयः

Analysis

Word Lemma Parse
इति इति pos=i
pos=i
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
याचितः याच् pos=va,g=m,c=1,n=s,f=part
स्मर स्मर pos=n,comp=y
शाप शाप pos=n,comp=y
अवधि अवधि pos=n,comp=y
दाम् pos=a,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
अशनेः अशनि pos=n,g=m,c=6,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
वशिनः वशिन् pos=a,g=m,c=1,n=p
pos=i
अम्बुधराः अम्बुधर pos=n,g=m,c=1,n=p
pos=i
योनयः योनि pos=n,g=m,c=1,n=p