Original

अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी ।विललाप विकीर्णमूर्धजा समदुःखाम् इव कुर्वती स्थलीम् ॥

Segmented

अथ सा पुनः एव विह्वला वसुधा-आलिङ्गन-धूसर-स्तनी विललाप विकीर्ण-मूर्धजा सम-दुःखाम् इव कुर्वती स्थलीम्

Analysis

Word Lemma Parse
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
विह्वला विह्वल pos=a,g=f,c=1,n=s
वसुधा वसुधा pos=n,comp=y
आलिङ्गन आलिङ्गन pos=n,comp=y
धूसर धूसर pos=a,comp=y
स्तनी स्तन pos=a,g=f,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
विकीर्ण विकृ pos=va,comp=y,f=part
मूर्धजा मूर्धज pos=n,g=f,c=1,n=s
सम सम pos=n,comp=y
दुःखाम् दुःख pos=n,g=f,c=2,n=s
इव इव pos=i
कुर्वती कृ pos=va,g=f,c=1,n=s,f=part
स्थलीम् स्थली pos=n,g=f,c=2,n=s