Original

तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः ।विदितं खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न मां विना ॥

Segmented

तदनु ज्वलनम् मद्-अर्पितम् त्वरयेः दक्षिण-वात-वीजनैः विदितम् खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न माम् विना

Analysis

Word Lemma Parse
तदनु तदनु pos=i
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
अर्पितम् अर्पय् pos=va,g=m,c=2,n=s,f=part
त्वरयेः त्वरय् pos=v,p=2,n=s,l=vidhilin
दक्षिण दक्षिण pos=a,comp=y
वात वात pos=n,comp=y
वीजनैः वीजन pos=n,g=n,c=3,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
खलु खलु pos=i
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
स्मरः स्मर pos=n,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
विना विना pos=i