Original

कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः ।कुरु संप्रति तावद् आशु मे प्रणिपाताञ्जलियाचितश् चिताम् ॥

Segmented

कुसुम-आस्तरणे सहाय-ताम् बहुशः सौम्य गतस् त्वम् आवयोः कुरु संप्रति तावद् आशु मे प्रणिपात-अञ्जलि-याचितः चिताम्

Analysis

Word Lemma Parse
कुसुम कुसुम pos=n,comp=y
आस्तरणे आस्तरण pos=n,g=n,c=7,n=s
सहाय सहाय pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
बहुशः बहुशस् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
गतस् गम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
कुरु कृ pos=v,p=2,n=s,l=lot
संप्रति सम्प्रति pos=i
तावद् तावत् pos=i
आशु आशु pos=i
मे मद् pos=n,g=,c=6,n=s
प्रणिपात प्रणिपात pos=n,comp=y
अञ्जलि अञ्जलि pos=n,comp=y
याचितः याच् pos=va,g=m,c=1,n=s,f=part
चिताम् चिता pos=n,g=f,c=2,n=s