Original

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ॥

Segmented

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते प्रमदाः पति-वर्त्म-ग इति प्रतिपन्नम् हि विचेतनैः अपि

Analysis

Word Lemma Parse
शशिना शशिन् pos=n,g=m,c=3,n=s
सह सह pos=i
याति या pos=v,p=3,n=s,l=lat
कौमुदी कौमुदी pos=n,g=f,c=1,n=s
सह सह pos=i
मेघेन मेघ pos=n,g=m,c=3,n=s
तडित् तडित् pos=n,g=f,c=1,n=s
प्रलीयते प्रली pos=v,p=3,n=s,l=lat
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
पति पति pos=n,comp=y
वर्त्म वर्त्मन् pos=n,comp=y
pos=a,g=f,c=1,n=p
इति इति pos=i
प्रतिपन्नम् प्रतिपद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
विचेतनैः विचेतन pos=a,g=m,c=3,n=p
अपि अपि pos=i