Original

तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।विधुरां ज्वलनातिसर्जनान् ननु मां प्रापय पत्युर् अन्तिकम् ॥

Segmented

तद् इदम् क्रियताम् अनन्तरम् भवता बन्धु-जन-प्रयोजनम् विधुराम् ज्वलन-अतिसर्जनात् ननु माम् प्रापय पत्युः अन्तिकम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अनन्तरम् अनन्तरम् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
बन्धु बन्धु pos=n,comp=y
जन जन pos=n,comp=y
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
विधुराम् विधुर pos=a,g=f,c=2,n=s
ज्वलन ज्वलन pos=n,comp=y
अतिसर्जनात् अतिसर्जन pos=n,g=n,c=5,n=s
ननु ननु pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
पत्युः पति pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s