Original

तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च ।स्वजनस्य हि दुःखम् अग्रतो विवृतद्वारम् इवोपजायते ॥

Segmented

तम् अवेक्ष्य रुरोद सा भृशम् स्तन-सम्बाधम् उरो जघान च स्व-जनस्य हि दुःखम् अग्रतो विवृत-द्वारम् इव उपजायते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
रुरोद रुद् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
भृशम् भृशम् pos=i
स्तन स्तन pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
उरो उरस् pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
हि हि pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अग्रतो अग्रतस् pos=i
विवृत विवृ pos=va,comp=y,f=part
द्वारम् द्वार pos=n,g=n,c=1,n=s
इव इव pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat