Original

ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः ।मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥

Segmented

ऋजु-ताम् नयतः स्मरामि ते शरम् उत्सङ्ग-निषण्ण-धन्वनः मधुना सह स स्मितम् कथाम् नयन-उपान्त-विलोकितम् च यत्

Analysis

Word Lemma Parse
ऋजु ऋजु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नयतः नी pos=va,g=m,c=6,n=s,f=part
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
शरम् शर pos=n,g=m,c=2,n=s
उत्सङ्ग उत्सङ्ग pos=n,comp=y
निषण्ण निषद् pos=va,comp=y,f=part
धन्वनः धन्वन् pos=n,g=m,c=6,n=s
मधुना मधु pos=n,g=m,c=3,n=s
सह सह pos=i
pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
नयन नयन pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
विलोकितम् विलोकय् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s