Original

क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया ।समम् एव गतो ऽस्य् अतर्कितां गतिम् अङ्गेन च जीवितेन च ॥

Segmented

क्रियताम् कथम् अन्त्य-मण्डनम् पर-लोक-अन्तरितस्य ते मया समम् एव गतो ऽस्य् अतर्किताम् गतिम् अङ्गेन च जीवितेन च

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
कथम् कथम् pos=i
अन्त्य अन्त्य pos=a,comp=y
मण्डनम् मण्डन pos=n,g=n,c=1,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
अन्तरितस्य अन्तरि pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
समम् समम् pos=i
एव एव pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽस्य् अस् pos=v,p=2,n=s,l=lat
अतर्किताम् अतर्कित pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अङ्गेन अङ्ग pos=n,g=n,c=3,n=s
pos=i
जीवितेन जीवित pos=n,g=n,c=3,n=s
pos=i