Original

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।वचनीयम् इदं व्यवस्थितं रमण त्वाम् अनुयामि यद्य् अपि ॥

Segmented

मदनेन विनाकृता रतिः क्षण-मात्रम् किल जीवित-इति मे वचनीयम् इदम् व्यवस्थितम् रमण त्वाम् अनुयामि यद्य् अपि

Analysis

Word Lemma Parse
मदनेन मदन pos=n,g=m,c=3,n=s
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
क्षण क्षण pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
किल किल pos=i
जीवित जीवित pos=n,comp=y
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वचनीयम् वच् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
व्यवस्थितम् व्यवस्था pos=va,g=n,c=1,n=s,f=part
रमण रमण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयामि अनुया pos=v,p=1,n=s,l=lat
यद्य् यदि pos=i
अपि अपि pos=i