Original

अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते ।चतुरैः सुरकामिनीजनैः प्रिय यावन् न विलोभ्यसे दिवि ॥

Segmented

अहम् एत्य पतङ्ग-वर्त्मना पुनः अङ्क-आश्रयिन् भवामि ते चतुरैः सुर-कामिनी-जनैः प्रिय यावन् न विलोभ्यसे दिवि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एत्य pos=vi
पतङ्ग पतंग pos=n,comp=y
वर्त्मना वर्त्मन् pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
अङ्क अङ्क pos=n,comp=y
आश्रयिन् आश्रयिन् pos=a,g=f,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
चतुरैः चतुर pos=a,g=m,c=3,n=p
सुर सुर pos=n,comp=y
कामिनी कामिनी pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
प्रिय प्रिय pos=a,g=m,c=8,n=s
यावन् यावत् pos=i
pos=i
विलोभ्यसे विलोभय् pos=v,p=2,n=s,l=lat
दिवि दिव् pos=n,g=,c=7,n=s