Original

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।न विवेद तयोर् अतृप्तयोः प्रियम् अत्यन्तविलुप्तदर्शनम् ॥

Segmented

अवधान-परे चकार सा प्रलय-अन्त-उन्मिषिते विलोचने न विवेद तयोः अतृप्तयोः प्रियम् अत्यन्त-विलुप्-दर्शनम्

Analysis

Word Lemma Parse
अवधान अवधान pos=n,comp=y
परे पर pos=n,g=n,c=2,n=d
चकार कृ pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
प्रलय प्रलय pos=n,comp=y
अन्त अन्त pos=n,comp=y
उन्मिषिते उन्मिष् pos=va,g=n,c=2,n=d,f=part
विलोचने विलोचन pos=n,g=n,c=2,n=d
pos=i
विवेद विद् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=n,c=6,n=d
अतृप्तयोः अतृप्त pos=a,g=n,c=6,n=d
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
विलुप् विलुप् pos=va,comp=y,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s