Original

विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः ।तम् इमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे ॥

Segmented

विबुधैः असि यस्य दारुणैः असमाप्ते परिकर्मणि स्मृतः तम् इमम् कुरु दक्षिणेतरम् चरणम् निर्मित-रागम् एहि मे

Analysis

Word Lemma Parse
विबुधैः विबुध pos=n,g=m,c=3,n=p
असि अस् pos=v,p=2,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
दारुणैः दारुण pos=a,g=m,c=3,n=p
असमाप्ते असमाप्त pos=a,g=n,c=7,n=s
परिकर्मणि परिकर्मन् pos=n,g=n,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
दक्षिणेतरम् दक्षिणेतर pos=a,g=m,c=2,n=s
चरणम् चरण pos=n,g=m,c=2,n=s
निर्मित निर्मा pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
एहि pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s