Original

शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च ।सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिर् अस्ति मे ॥

Segmented

शिरसा प्रणिपत्य याचितान्य् उपगूढानि स वेपथु च सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिः अस्ति मे

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रणिपत्य प्रणिपत् pos=vi
याचितान्य् याच् pos=va,g=n,c=1,n=p,f=part
उपगूढानि उपगुह् pos=va,g=n,c=1,n=p,f=part
pos=i
वेपथु वेपथु pos=n,g=n,c=1,n=p
pos=i
सुरतानि सुरत pos=n,g=n,c=2,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
रहः रहस् pos=n,g=n,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
संस्मृत्य संस्मृ pos=vi
pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s