Original

अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता ।विरुतैः करुणस्वनैर् इयं गुरुशोकाम् अनुरोदितीव माम् ॥

Segmented

अलि-पङ्क्तिः अनेकशस् त्वया गुण-कृत्ये धनुषो नियोजिता विरुतैः करुण-स्वनैः इयम् गुरु-शोकाम् अनुरोदिति इव माम्

Analysis

Word Lemma Parse
अलि अलि pos=n,comp=y
पङ्क्तिः पङ्क्ति pos=n,g=f,c=1,n=s
अनेकशस् अनेकशस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
गुण गुण pos=n,comp=y
कृत्ये कृत्य pos=n,g=n,c=7,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
नियोजिता नियोजय् pos=va,g=f,c=1,n=s,f=part
विरुतैः विरुत pos=n,g=n,c=3,n=p
करुण करुण pos=a,comp=y
स्वनैः स्वन pos=n,g=n,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
गुरु गुरु pos=a,comp=y
शोकाम् शोक pos=n,g=f,c=2,n=s
अनुरोदिति अनुरुद् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s