Original

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥

Segmented

हरित-अरुण-चारु-बन्धनः कल-पुंस्कोकिल-शब्द-सूचितः वद संप्रति कस्य बाण-ताम् नव-चूत-प्रसवः गमिष्यति

Analysis

Word Lemma Parse
हरित हरित pos=a,comp=y
अरुण अरुण pos=a,comp=y
चारु चारु pos=a,comp=y
बन्धनः बन्धन pos=n,g=m,c=1,n=s
कल कल pos=a,comp=y
पुंस्कोकिल पुंस्कोकिल pos=n,comp=y
शब्द शब्द pos=n,comp=y
सूचितः सूचय् pos=va,g=m,c=1,n=s,f=part
वद वद् pos=v,p=2,n=s,l=lot
संप्रति सम्प्रति pos=i
कस्य pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नव नव pos=a,comp=y
चूत चूत pos=n,comp=y
प्रसवः प्रसव pos=n,g=m,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt