Original

प्रसीद विश्राम्यतु वीर वज्रं शरैर् मदीयैः कतमः सुरारिः ।बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः ॥

Segmented

प्रसीद विश्राम्यतु वीर वज्रम् शरैः मदीयैः कतमः सुर-अरिः बिभेतु मोघीकृ-बाहु-वीर्यः स्त्रीभ्यो ऽपि कोप-स्फुरित-अधर

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
विश्राम्यतु विश्रम् pos=v,p=3,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
मदीयैः मदीय pos=a,g=m,c=3,n=p
कतमः कतम pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
अरिः अरि pos=n,g=m,c=1,n=s
बिभेतु भी pos=v,p=3,n=s,l=lot
मोघीकृ मोघीकृ pos=va,comp=y,f=part
बाहु बाहु pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
स्त्रीभ्यो स्त्री pos=n,g=f,c=5,n=p
ऽपि अपि pos=i
कोप कोप pos=n,comp=y
स्फुरित स्फुर् pos=va,comp=y,f=part
अधर अधर pos=n,g=f,c=5,n=p