Original

कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥

Segmented

कया असि कामिन् सुरत-अपराधतः पाद-आनतः कोपनया अवधूतः यस्याः करिष्यामि दृढ-अनुतापम् प्रवाल-शय्या-शरणम् शरीरम्

Analysis

Word Lemma Parse
कया pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
कामिन् कामिन् pos=n,g=m,c=8,n=s
सुरत सुरत pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
पाद पाद pos=n,comp=y
आनतः आनम् pos=va,g=m,c=1,n=s,f=part
कोपनया कोपन pos=a,g=f,c=3,n=s
अवधूतः अवधू pos=va,g=m,c=1,n=s,f=part
यस्याः यद् pos=n,g=f,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
दृढ दृढ pos=a,comp=y
अनुतापम् अनुताप pos=n,g=m,c=2,n=s
प्रवाल प्रवाल pos=n,comp=y
शय्या शय्या pos=n,comp=y
शरणम् शरण pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s