Original

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादम् ।ददर्श चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम् ॥

Segmented

स दक्षिण-अपाङ्ग-निविष्ट-मुष्टिम् नत-अंसम् आकुञ्चित-सव्य-पादम् ददर्श चक्रीकृ-चारु-चापम् प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दक्षिण दक्षिण pos=a,comp=y
अपाङ्ग अपाङ्ग pos=n,comp=y
निविष्ट निविश् pos=va,comp=y,f=part
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
नत नम् pos=va,comp=y,f=part
अंसम् अंस pos=n,g=m,c=2,n=s
आकुञ्चित आकुञ्चय् pos=va,comp=y,f=part
सव्य सव्य pos=a,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
चक्रीकृ चक्रीकृ pos=va,comp=y,f=part
चारु चारु pos=a,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
प्रहर्तुम् प्रहृ pos=vi
अभ्युद्यतम् अभ्युदि pos=va,g=m,c=2,n=s,f=part
आत्मयोनिम् आत्मयोनि pos=n,g=m,c=2,n=s