Original

ततो भुजंगाधिपतेः फणाग्रैर् अधः कथं चिद् धृतभूमिभागः ।शनैः कृतप्राणविमुक्तिर् ईशः पर्यङ्कबन्धं निबिडं बिभेद ॥

Segmented

ततो भुजंग-अधिपतेः फण-अग्रैः अधः कथंचिद् धृत-भूमि-भागः शनैः कृत-प्राण-विमुक्ति ईशः पर्यङ्क-बन्धम् निबिडम् बिभेद

Analysis

Word Lemma Parse
ततो ततस् pos=i
भुजंग भुजंग pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
फण फण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
अधः अधस् pos=i
कथंचिद् कथंचिद् pos=i
धृत धृ pos=va,comp=y,f=part
भूमि भूमि pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
कृत कृ pos=va,comp=y,f=part
प्राण प्राण pos=n,comp=y
विमुक्ति विमुक्ति pos=n,g=m,c=1,n=s
ईशः ईश pos=a,g=m,c=1,n=s
पर्यङ्क पर्यङ्क pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
निबिडम् निबिड pos=a,g=m,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit