Original

निर्वाणभूयिष्ठम् अथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या ॥

Segmented

निर्वाण-भूयिष्ठम् अथ अस्य वीर्यम् संधुक्षय् इव वपुः-गुणेन अनुप्रयाता वन-देवताभ्याम् अदृश्यत स्थावरराज-कन्या

Analysis

Word Lemma Parse
निर्वाण निर्वाण pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
संधुक्षय् संधुक्षय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वपुः वपुस् pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
अनुप्रयाता अनुप्रया pos=va,g=f,c=1,n=s,f=part
वन वन pos=n,comp=y
देवताभ्याम् देवता pos=n,g=f,c=3,n=d
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
स्थावरराज स्थावरराज pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s