Original

मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।यम् अक्षरं क्षेत्रविदो विदुस् तम् आत्मानम् आत्मन्य् अवलोकयन्तम् ॥

Segmented

मनो नव-द्वार-निषिद्ध-वृत्ति हृदि व्यवस्थाप्य समाधि-वश्यम् यम् अक्षरम् क्षेत्रविदो विदुस् तम् आत्मानम् आत्मन्य् अवलोकयन्तम्

Analysis

Word Lemma Parse
मनो मनस् pos=n,g=n,c=2,n=s
नव नवन् pos=n,comp=y
द्वार द्वार pos=n,comp=y
निषिद्ध निषिध् pos=va,comp=y,f=part
वृत्ति वृत्ति pos=n,g=n,c=2,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
व्यवस्थाप्य व्यवस्थापय् pos=vi
समाधि समाधि pos=n,comp=y
वश्यम् वश्य pos=a,g=n,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
अक्षरम् अक्षर pos=a,g=m,c=2,n=s
क्षेत्रविदो क्षेत्रविद् pos=n,g=m,c=1,n=p
विदुस् विद् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मन्य् आत्मन् pos=n,g=m,c=7,n=s
अवलोकयन्तम् अवलोकय् pos=va,g=m,c=2,n=s,f=part