Original

किंचित्प्रकाशस्तिमितोग्रतारैर् भ्रूविक्रियायां विरतप्रसङ्गैः ।नेत्रैर् अविस्पन्दितपक्ष्ममालैर् लक्ष्यीकृतघ्राणम् अधोमयूखैः ॥

Segmented

किंचिद् प्रकाश-स्तिमित-उग्र-तारैः भ्रूविक्रियायाम् विरत-प्रसङ्गैः नेत्रैः अविस्पन्दित-पक्ष्म-माला लक्ष्यीकृ-घ्राणम् अधस् मयूखैः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
प्रकाश प्रकाश pos=n,comp=y
स्तिमित स्तिमित pos=a,comp=y
उग्र उग्र pos=a,comp=y
तारैः तार pos=n,g=n,c=3,n=p
भ्रूविक्रियायाम् भ्रूविक्रिया pos=n,g=f,c=7,n=s
विरत विरम् pos=va,comp=y,f=part
प्रसङ्गैः प्रसङ्ग pos=n,g=n,c=3,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
अविस्पन्दित अविस्पन्दित pos=a,comp=y
पक्ष्म पक्ष्मन् pos=n,comp=y
माला माला pos=n,g=n,c=3,n=p
लक्ष्यीकृ लक्ष्यीकृ pos=va,comp=y,f=part
घ्राणम् घ्राण pos=n,g=m,c=2,n=s
अधस् अधस् pos=i
मयूखैः मयूख pos=n,g=n,c=3,n=p