Original

पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम् ।उत्तानपाणिद्वयसंनिवेशात् प्रफुल्लराजीवम् इवाङ्कमध्ये ॥

Segmented

पर्यङ्क-बन्ध-स्थिर-पूर्व-कायम् ऋजु-आयतम् संनमय्-उभय-अंसम् उत्तान-पाणि-द्वय-संनिवेशात् प्रफुल्ल-राजीवम् इव अङ्क-मध्ये

Analysis

Word Lemma Parse
पर्यङ्क पर्यङ्क pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
स्थिर स्थिर pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
कायम् काय pos=n,g=m,c=2,n=s
ऋजु ऋजु pos=a,comp=y
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
संनमय् संनमय् pos=va,comp=y,f=part
उभय उभय pos=a,comp=y
अंसम् अंस pos=n,g=m,c=2,n=s
उत्तान उत्तान pos=a,comp=y
पाणि पाणि pos=n,comp=y
द्वय द्वय pos=n,comp=y
संनिवेशात् संनिवेश pos=n,g=m,c=5,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
राजीवम् राजीव pos=n,g=n,c=2,n=s
इव इव pos=i
अङ्क अङ्क pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s